Notice: Function _load_textdomain_just_in_time was called incorrectly. Translation loading for the audioigniter domain was triggered too early. This is usually an indicator for some code in the plugin or theme running too early. Translations should be loaded at the init action or later. Please see Debugging in WordPress for more information. (This message was added in version 6.7.0.) in /home/santasaorg/website.santasa.org/wp-includes/functions.php on line 6121

Notice: Function _load_textdomain_just_in_time was called incorrectly. Translation loading for the wordpress-seo domain was triggered too early. This is usually an indicator for some code in the plugin or theme running too early. Translations should be loaded at the init action or later. Please see Debugging in WordPress for more information. (This message was added in version 6.7.0.) in /home/santasaorg/website.santasa.org/wp-includes/functions.php on line 6121

Notice: Function _load_textdomain_just_in_time was called incorrectly. Translation loading for the td-cloud-library domain was triggered too early. This is usually an indicator for some code in the plugin or theme running too early. Translations should be loaded at the init action or later. Please see Debugging in WordPress for more information. (This message was added in version 6.7.0.) in /home/santasaorg/website.santasa.org/wp-includes/functions.php on line 6121
०००३ सरल संस्कृत अनुवाद अभ्यास - Santasa
Homeसंस्कृत सीखें०००३ सरल संस्कृत अनुवाद अभ्यास

०००३ सरल संस्कृत अनुवाद अभ्यास

ओ३म्

१६ संस्कृत वाक्याभ्यासः

प्रातः पञ्चवादने

राजकोटं प्रति गच्छन् अस्मि ।
= राजकोट की ओर जा रहा हूँ ।

राजकोटे कार्यालयस्य कार्यार्थं गच्छामि।
= कार्यालय के काम से राजकोट जा रहा हूँ

छात्रावस्थायां राजकोटं गतवान् आसम् ।
= छात्र अवस्था में राजकोट गया था

अद्य पुनः अत्र छात्रः भूत्वा एव गच्छामि ।
= आज फिर से छात्र बनकर ही जा रहा हूँ ।

राजकोटे सतर्कता विषये प्रशिक्षण सत्रम् अस्ति ।
= राजकोट में विजिलेन्स विषय पर प्रशिक्षण सत्र है ।

प्रातः दशवादने

सत्रम् आरब्धम्
= सत्र शुरू हो गया है

सतर्कतायाः विषये व्याख्यानं श्रृणोमि
= विजिलेन्स के बारे में व्याख्यान सुन रहा हू

मध्याह्ने एकवादने

ज्ञानवर्धकम् अस्ति व्याख्यानम् ।

अधुना अपि सत्रम् चलमानः अस्ति
= अभी भी सत्र चल रहा है

ओ३म्

१७ संस्कृत वाक्याभ्यासः

एकः निर्धनः अवदत्
= एक निर्धन बोला

मम पौत्रः रात्रौ शयनं न करोति ।
= मेरा बेटा रात में सोता नहीं है

रात्रौ यावद् वायुः न प्रवहति ।
= रात में जब तक हवा नहीं चलती है

तावद् सः न शेते ।
= तब तक वह नहीं सोता है

मम गृहे व्यजनं नास्ति ।
= मेरे घर पँखा नहीं है

किं करवाणि ?
= क्या करूँ ?

अहम् अवदम् ।
= मैं बोला

मम गृहे एकं व्यजनम् अस्ति ।
= मेरे घर एक पँखा है ।

तद् नय
= वह ले जाओ ।

सः व्यजनं नीतवान् ।
= वह पँखा ले गया

अधुना तस्य पुत्रः रात्रौ शयनं करोति
= अब उसका बेटा रात में सोता है

ओ३म्

१८ संस्कृत वाक्याभ्यासः

( सभागारे ….. = सभागार में )

वक्ता – मम ध्वनिः श्रूयते वा ?
= मेरी आवाज़ सुनाई दे रही है क्या ?

श्रोतारः – आम् श्रूयते ।
= हाँ सुनाई दे रही है

वक्ता – तत्र पृष्ठे भागे श्रूयते वा ?
= वहाँ पीछे के भाग में सुनाई दे रही है ?

( पृष्ठभागस्य श्रोतारः )

श्रोतारः – न , न श्रूयते
= नहीं , नहीं सुनाई दे रही है

वक्ता – तर्हि इतोपि उच्चै: वदामि
= तो फिर और जोर से बोलता हूँ ।

वक्ता अवदत् = वक्ता बोला
जयतु जयतु

श्रोतारः – संस्कृत- भाषा
वक्ता – वदतु वदतु

श्रोतारः – संस्कृत भाषा

ओ३म्

१९ संस्कृत वाक्याभ्यासः

विशालः दुरन्तो-रेलयानेन यात्रां करोति ।
= विशाल दुरन्तो रेल से यात्रा कर रहा है ।

विशालः रेलयानस्य अन्तः प्रविशति ।
= विशाल रेल के अन्दर प्रवेश करता है ।

रेलसेवकः जलम् आनयति ।
= रेल अटेंडेंट पानी लाता है ।

अनन्तरं रेलसेवकः समाचारपत्रं यात्रिभ्यः ददाति ।
= बाद में अटेंडेंट सभी यात्रियों को अखबार देता है

अर्धघण्टा अनन्तरं सेवकः चायम् आनयति ।
= आधा घंटे बाद अटेंडेंट चाय लाता है ।

चायेन सह अल्पाहारम् अपि आनयति ।
= चाय के साथ नाश्ता भी लाता है

सर्वे यात्रिणः अल्पाहारं कुर्वन्ति ।
= सभी यात्री नाश्ता करते हैं

यानं अधिकेषु स्थानकेषु न तिष्ठति ।
= गाड़ी अधिक स्टेशनों पर नहीं ठहरती है

मध्याह्ने रेलसेवकः भोजनम् आनयति ।
= दोपहर में रेल अटेंडेंट भोजन लाता है

सर्वे यात्रिणः भोजनं कुर्वन्ति ।
= सभी यात्री भोजन करते हैं

विशालः अपि भोजनं करोति ।
= विशाल भी भोजन करता है

दुरन्तो-द्वारा यात्रा सुखमयी भवति।
= दुरन्तो से यात्रा सुखमय होती है

।। ओ३म् ।।

२० संस्कृत वाक्याभ्यासः

तस्य पितामहः अद्य एकं विशिष्टं कार्यम् अकरोत् ।
= उसके दादाजी ने आज एक विशिष्ट कार्य किया

परिवारस्य सर्वान् जनान् तड़ागं नीतवान् ।
= परिवार के सभी लोगों को तालाब ले गए ।

तड़ागे बहु कर्दमः आसीत् ।
= तालाब में बहुत कीचड़ था ।

पितामहः सर्वेभ्यः कार्यम् अददात् ।
= दादाजी ने सबको काम दिया ।

तड़ागे यत्र-कुत्रापि कर्दमः , पाषाणाः वा सन्ति ।
= तालाब में जहाँ कहीं भी कीचड़ या पत्थर हैं

तद् सर्वं तड़ागात् बहिः निष्कासयन्तु ।
= वह सब तालाब से बाहर निकालो ।

तस्य परिवारजनान् दृष्ट्वा अन्ये जनाः अपि आगतवन्तः ।
= उसके परिवार जनों को देखकर अन्य लोग भी आए।

सर्वे जनाः तड़ागं स्वच्छम् अकुर्वन् ।
= सभी लोगों ने तालाब साफ़ किया

ओ३म्

२१ संस्कृत वाक्याभ्यासः

अद्य एकं नूतनं शब्दम् अपठम् ।
= आज एक नया शब्द पढ़ा

त्रपु इत्युक्ते टीन
त्रपुफलकम् इत्युक्ते टीन की चादर

त्रपुफलकेन तस्य गृहं निर्मितम् अस्ति।
= टीन की चादर से उसका घर बना है

यदा वायुः वेगेन वाति …..
= जब हवा तेज चलती है ….

तदा तस्य गृहस्य त्रपुफलकानि कम्पन्ते ।
= तब उसके घर की तीन हिलती हैं

ओ३म्

२२ संस्कृत वाक्याभ्यासः

प्रातः उत्थाय सः सर्वप्रथमं शान्तभावेन उपविशति ।
= सुबह उठकर वह सबसे पहले शान्तभाव से बैठता है ।

अनन्तरं सः दिनचर्याम् आरभते ।
= बाद में वह दिनचर्या शुरू करता है

स्नानादिकं कृत्वा सः ध्यानं करोति।
= स्नान आदि करके वह ध्यान करता है

अनन्तरं सः यज्ञम् करोति।
= बाद में वह यज्ञ करता है

यज्ञस्य अनन्तरं सः मातुः-पितुश्च चरणस्पर्शं करोति ।
= यज्ञ के बाद वह माता पिता के चरण छूता है

गृहात् बहिः आगत्य सः धेनवे तृणं ददाति ।
= घर से बहार आकर वह गाय को घास देता है

धेनवे तृणं खादयति ।
= गाय को घास खिलाता है ।

अनन्तरं सः स्वं कार्यालयं गच्छति।
= बाद में वह अपने कार्यालय जाता है ।

ओ३म्

२३ संस्कृत वाक्याभ्यासः

अधुना स्मशानतः आगच्छामि ।
= अभी स्मशान से आ रहा हूँ ।

( स्मशानतः = स्मशान से
स्मशानात् = स्मशान से )

एकः पञ्चाशीति वर्षीयः सज्जनः दिवंगतः जातः ।
= एक पच्चासी वर्ष सज्जन दिवंगत हो गए ।

सः बहु निरहंकारी आसीत् ।
= वे बहुत निरहंकारी थे

सः सेवाभावी जनः आसीत् ।
= वो सेवाभावी थे

सः सर्वान् सदा हासयति स्म ।
= वो सबको सदा हँसाते थे

अन्तिमे दिने अपि सः कार्यरतः आसीत् ।
= अंतिम दिन में भी वह कार्यरत थे

सः मयि बहु स्निह्यति स्म ।
= वो मुझे बहुत प्यार करते थे

तस्मै अहं श्रद्धाञ्जलिं ददामि ।
= उनको मैं श्रद्धांजलि देता हूँ ।

ओ३म्

२४ संस्कृत वाक्याभ्यासः

अद्य अहम् एकम् उद्योगम् अगच्छम् ।
= आज मैं एक कारखाने में गया था

तत्र अनेके कर्मकराः कार्यं कुर्वन्तः आसन्
= वहाँ अनेक कर्मचारी काम कर रहे थे

अनेके श्रमिकाः कार्यं कुर्वन्तः आसन् ।
= अनेक मजदूर काम कर रहे थे

ते प्रतिसायं वेतनं प्राप्नुवन्ति ।
= वे हर शाम वेतन पाते हैं

बहूनि वर्षाणि अभवन् ते वेतनं प्राप्नुवन्ति ।
= बहुत वर्ष हो गए वे वेतन पाते हैं

तथापि ते श्रमिकाः निर्धनाः सन्ति।
= फिर भी वे श्रमिक निर्धन हैं

तस्य कारणं किम् अस्ति?
= उसका कारण क्या है ?

ते श्रमिकाः प्रतिरात्रौ मद्यपानं कुर्वन्ति।
= वे श्रमिक हर रात शराब पीते हैं

यावत् धनम् अर्जयन्ति
= जितना धन कमाते हैं

तावदेव धनं मद्यपाने नाशयन्ति ।
= उतना ही शराब पीने में नष्ट कर देते हैं

तान् अहं बोधितवान् ।
= उनको मैंने समझाया ।

ते मम वार्तां ध्यानपूर्वकम् श्रुतवन्तः ।
= उन्होंने मेरी बात ध्यान से सुनी

ओ३म्

२५ संस्कृत वाक्याभ्यासः

परमेश्वरः सर्वेषां गुरुः अस्ति।
= परमेश्वर सबके गुरु हैं

वेदज्ञानमेव परमात्मनः ज्ञानम् अस्ति
= वेद ज्ञान ही परमात्मा का ज्ञान है

परमेश्वरः सर्वज्ञः अस्ति ।
= परमात्मा सर्वज्ञ है

वयं तु अल्पज्ञाः स्मः ।
= हम तो अल्पज्ञ हैं ।

अहं परमेश्वरं वन्दे ।
= मैं परमात्मा को वन्दन करता हूँ

Must Read